Declension table of ?mṛgottamāṅga

Deva

NeuterSingularDualPlural
Nominativemṛgottamāṅgam mṛgottamāṅge mṛgottamāṅgāni
Vocativemṛgottamāṅga mṛgottamāṅge mṛgottamāṅgāni
Accusativemṛgottamāṅgam mṛgottamāṅge mṛgottamāṅgāni
Instrumentalmṛgottamāṅgena mṛgottamāṅgābhyām mṛgottamāṅgaiḥ
Dativemṛgottamāṅgāya mṛgottamāṅgābhyām mṛgottamāṅgebhyaḥ
Ablativemṛgottamāṅgāt mṛgottamāṅgābhyām mṛgottamāṅgebhyaḥ
Genitivemṛgottamāṅgasya mṛgottamāṅgayoḥ mṛgottamāṅgānām
Locativemṛgottamāṅge mṛgottamāṅgayoḥ mṛgottamāṅgeṣu

Compound mṛgottamāṅga -

Adverb -mṛgottamāṅgam -mṛgottamāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria