Declension table of ?mṛgottama

Deva

NeuterSingularDualPlural
Nominativemṛgottamam mṛgottame mṛgottamāni
Vocativemṛgottama mṛgottame mṛgottamāni
Accusativemṛgottamam mṛgottame mṛgottamāni
Instrumentalmṛgottamena mṛgottamābhyām mṛgottamaiḥ
Dativemṛgottamāya mṛgottamābhyām mṛgottamebhyaḥ
Ablativemṛgottamāt mṛgottamābhyām mṛgottamebhyaḥ
Genitivemṛgottamasya mṛgottamayoḥ mṛgottamānām
Locativemṛgottame mṛgottamayoḥ mṛgottameṣu

Compound mṛgottama -

Adverb -mṛgottamam -mṛgottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria