Declension table of ?mṛgottama

Deva

MasculineSingularDualPlural
Nominativemṛgottamaḥ mṛgottamau mṛgottamāḥ
Vocativemṛgottama mṛgottamau mṛgottamāḥ
Accusativemṛgottamam mṛgottamau mṛgottamān
Instrumentalmṛgottamena mṛgottamābhyām mṛgottamaiḥ mṛgottamebhiḥ
Dativemṛgottamāya mṛgottamābhyām mṛgottamebhyaḥ
Ablativemṛgottamāt mṛgottamābhyām mṛgottamebhyaḥ
Genitivemṛgottamasya mṛgottamayoḥ mṛgottamānām
Locativemṛgottame mṛgottamayoḥ mṛgottameṣu

Compound mṛgottama -

Adverb -mṛgottamam -mṛgottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria