Declension table of ?mṛgodbhava

Deva

MasculineSingularDualPlural
Nominativemṛgodbhavaḥ mṛgodbhavau mṛgodbhavāḥ
Vocativemṛgodbhava mṛgodbhavau mṛgodbhavāḥ
Accusativemṛgodbhavam mṛgodbhavau mṛgodbhavān
Instrumentalmṛgodbhavena mṛgodbhavābhyām mṛgodbhavaiḥ mṛgodbhavebhiḥ
Dativemṛgodbhavāya mṛgodbhavābhyām mṛgodbhavebhyaḥ
Ablativemṛgodbhavāt mṛgodbhavābhyām mṛgodbhavebhyaḥ
Genitivemṛgodbhavasya mṛgodbhavayoḥ mṛgodbhavānām
Locativemṛgodbhave mṛgodbhavayoḥ mṛgodbhaveṣu

Compound mṛgodbhava -

Adverb -mṛgodbhavam -mṛgodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria