Declension table of ?mṛgītva

Deva

NeuterSingularDualPlural
Nominativemṛgītvam mṛgītve mṛgītvāni
Vocativemṛgītva mṛgītve mṛgītvāni
Accusativemṛgītvam mṛgītve mṛgītvāni
Instrumentalmṛgītvena mṛgītvābhyām mṛgītvaiḥ
Dativemṛgītvāya mṛgītvābhyām mṛgītvebhyaḥ
Ablativemṛgītvāt mṛgītvābhyām mṛgītvebhyaḥ
Genitivemṛgītvasya mṛgītvayoḥ mṛgītvānām
Locativemṛgītve mṛgītvayoḥ mṛgītveṣu

Compound mṛgītva -

Adverb -mṛgītvam -mṛgītvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria