Declension table of ?mṛgīpati

Deva

MasculineSingularDualPlural
Nominativemṛgīpatiḥ mṛgīpatī mṛgīpatayaḥ
Vocativemṛgīpate mṛgīpatī mṛgīpatayaḥ
Accusativemṛgīpatim mṛgīpatī mṛgīpatīn
Instrumentalmṛgīpatinā mṛgīpatibhyām mṛgīpatibhiḥ
Dativemṛgīpataye mṛgīpatibhyām mṛgīpatibhyaḥ
Ablativemṛgīpateḥ mṛgīpatibhyām mṛgīpatibhyaḥ
Genitivemṛgīpateḥ mṛgīpatyoḥ mṛgīpatīnām
Locativemṛgīpatau mṛgīpatyoḥ mṛgīpatiṣu

Compound mṛgīpati -

Adverb -mṛgīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria