Declension table of ?mṛgīlocanā

Deva

FeminineSingularDualPlural
Nominativemṛgīlocanā mṛgīlocane mṛgīlocanāḥ
Vocativemṛgīlocane mṛgīlocane mṛgīlocanāḥ
Accusativemṛgīlocanām mṛgīlocane mṛgīlocanāḥ
Instrumentalmṛgīlocanayā mṛgīlocanābhyām mṛgīlocanābhiḥ
Dativemṛgīlocanāyai mṛgīlocanābhyām mṛgīlocanābhyaḥ
Ablativemṛgīlocanāyāḥ mṛgīlocanābhyām mṛgīlocanābhyaḥ
Genitivemṛgīlocanāyāḥ mṛgīlocanayoḥ mṛgīlocanānām
Locativemṛgīlocanāyām mṛgīlocanayoḥ mṛgīlocanāsu

Adverb -mṛgīlocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria