Declension table of ?mṛgīkuṇḍa

Deva

NeuterSingularDualPlural
Nominativemṛgīkuṇḍam mṛgīkuṇḍe mṛgīkuṇḍāni
Vocativemṛgīkuṇḍa mṛgīkuṇḍe mṛgīkuṇḍāni
Accusativemṛgīkuṇḍam mṛgīkuṇḍe mṛgīkuṇḍāni
Instrumentalmṛgīkuṇḍena mṛgīkuṇḍābhyām mṛgīkuṇḍaiḥ
Dativemṛgīkuṇḍāya mṛgīkuṇḍābhyām mṛgīkuṇḍebhyaḥ
Ablativemṛgīkuṇḍāt mṛgīkuṇḍābhyām mṛgīkuṇḍebhyaḥ
Genitivemṛgīkuṇḍasya mṛgīkuṇḍayoḥ mṛgīkuṇḍānām
Locativemṛgīkuṇḍe mṛgīkuṇḍayoḥ mṛgīkuṇḍeṣu

Compound mṛgīkuṇḍa -

Adverb -mṛgīkuṇḍam -mṛgīkuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria