Declension table of ?mṛgīkṣīra

Deva

NeuterSingularDualPlural
Nominativemṛgīkṣīram mṛgīkṣīre mṛgīkṣīrāṇi
Vocativemṛgīkṣīra mṛgīkṣīre mṛgīkṣīrāṇi
Accusativemṛgīkṣīram mṛgīkṣīre mṛgīkṣīrāṇi
Instrumentalmṛgīkṣīreṇa mṛgīkṣīrābhyām mṛgīkṣīraiḥ
Dativemṛgīkṣīrāya mṛgīkṣīrābhyām mṛgīkṣīrebhyaḥ
Ablativemṛgīkṣīrāt mṛgīkṣīrābhyām mṛgīkṣīrebhyaḥ
Genitivemṛgīkṣīrasya mṛgīkṣīrayoḥ mṛgīkṣīrāṇām
Locativemṛgīkṣīre mṛgīkṣīrayoḥ mṛgīkṣīreṣu

Compound mṛgīkṣīra -

Adverb -mṛgīkṣīram -mṛgīkṣīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria