Declension table of ?mṛgendramukha

Deva

NeuterSingularDualPlural
Nominativemṛgendramukham mṛgendramukhe mṛgendramukhāṇi
Vocativemṛgendramukha mṛgendramukhe mṛgendramukhāṇi
Accusativemṛgendramukham mṛgendramukhe mṛgendramukhāṇi
Instrumentalmṛgendramukheṇa mṛgendramukhābhyām mṛgendramukhaiḥ
Dativemṛgendramukhāya mṛgendramukhābhyām mṛgendramukhebhyaḥ
Ablativemṛgendramukhāt mṛgendramukhābhyām mṛgendramukhebhyaḥ
Genitivemṛgendramukhasya mṛgendramukhayoḥ mṛgendramukhāṇām
Locativemṛgendramukhe mṛgendramukhayoḥ mṛgendramukheṣu

Compound mṛgendramukha -

Adverb -mṛgendramukham -mṛgendramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria