Declension table of ?mṛgendracaṭaka

Deva

MasculineSingularDualPlural
Nominativemṛgendracaṭakaḥ mṛgendracaṭakau mṛgendracaṭakāḥ
Vocativemṛgendracaṭaka mṛgendracaṭakau mṛgendracaṭakāḥ
Accusativemṛgendracaṭakam mṛgendracaṭakau mṛgendracaṭakān
Instrumentalmṛgendracaṭakena mṛgendracaṭakābhyām mṛgendracaṭakaiḥ mṛgendracaṭakebhiḥ
Dativemṛgendracaṭakāya mṛgendracaṭakābhyām mṛgendracaṭakebhyaḥ
Ablativemṛgendracaṭakāt mṛgendracaṭakābhyām mṛgendracaṭakebhyaḥ
Genitivemṛgendracaṭakasya mṛgendracaṭakayoḥ mṛgendracaṭakānām
Locativemṛgendracaṭake mṛgendracaṭakayoḥ mṛgendracaṭakeṣu

Compound mṛgendracaṭaka -

Adverb -mṛgendracaṭakam -mṛgendracaṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria