Declension table of ?mṛgendrāsya

Deva

NeuterSingularDualPlural
Nominativemṛgendrāsyam mṛgendrāsye mṛgendrāsyāni
Vocativemṛgendrāsya mṛgendrāsye mṛgendrāsyāni
Accusativemṛgendrāsyam mṛgendrāsye mṛgendrāsyāni
Instrumentalmṛgendrāsyena mṛgendrāsyābhyām mṛgendrāsyaiḥ
Dativemṛgendrāsyāya mṛgendrāsyābhyām mṛgendrāsyebhyaḥ
Ablativemṛgendrāsyāt mṛgendrāsyābhyām mṛgendrāsyebhyaḥ
Genitivemṛgendrāsyasya mṛgendrāsyayoḥ mṛgendrāsyānām
Locativemṛgendrāsye mṛgendrāsyayoḥ mṛgendrāsyeṣu

Compound mṛgendrāsya -

Adverb -mṛgendrāsyam -mṛgendrāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria