Declension table of ?mṛgendrāsana

Deva

NeuterSingularDualPlural
Nominativemṛgendrāsanam mṛgendrāsane mṛgendrāsanāni
Vocativemṛgendrāsana mṛgendrāsane mṛgendrāsanāni
Accusativemṛgendrāsanam mṛgendrāsane mṛgendrāsanāni
Instrumentalmṛgendrāsanena mṛgendrāsanābhyām mṛgendrāsanaiḥ
Dativemṛgendrāsanāya mṛgendrāsanābhyām mṛgendrāsanebhyaḥ
Ablativemṛgendrāsanāt mṛgendrāsanābhyām mṛgendrāsanebhyaḥ
Genitivemṛgendrāsanasya mṛgendrāsanayoḥ mṛgendrāsanānām
Locativemṛgendrāsane mṛgendrāsanayoḥ mṛgendrāsaneṣu

Compound mṛgendrāsana -

Adverb -mṛgendrāsanam -mṛgendrāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria