Declension table of ?mṛgekṣaṇā

Deva

FeminineSingularDualPlural
Nominativemṛgekṣaṇā mṛgekṣaṇe mṛgekṣaṇāḥ
Vocativemṛgekṣaṇe mṛgekṣaṇe mṛgekṣaṇāḥ
Accusativemṛgekṣaṇām mṛgekṣaṇe mṛgekṣaṇāḥ
Instrumentalmṛgekṣaṇayā mṛgekṣaṇābhyām mṛgekṣaṇābhiḥ
Dativemṛgekṣaṇāyai mṛgekṣaṇābhyām mṛgekṣaṇābhyaḥ
Ablativemṛgekṣaṇāyāḥ mṛgekṣaṇābhyām mṛgekṣaṇābhyaḥ
Genitivemṛgekṣaṇāyāḥ mṛgekṣaṇayoḥ mṛgekṣaṇānām
Locativemṛgekṣaṇāyām mṛgekṣaṇayoḥ mṛgekṣaṇāsu

Adverb -mṛgekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria