Declension table of ?mṛgekṣaṇa

Deva

NeuterSingularDualPlural
Nominativemṛgekṣaṇam mṛgekṣaṇe mṛgekṣaṇāni
Vocativemṛgekṣaṇa mṛgekṣaṇe mṛgekṣaṇāni
Accusativemṛgekṣaṇam mṛgekṣaṇe mṛgekṣaṇāni
Instrumentalmṛgekṣaṇena mṛgekṣaṇābhyām mṛgekṣaṇaiḥ
Dativemṛgekṣaṇāya mṛgekṣaṇābhyām mṛgekṣaṇebhyaḥ
Ablativemṛgekṣaṇāt mṛgekṣaṇābhyām mṛgekṣaṇebhyaḥ
Genitivemṛgekṣaṇasya mṛgekṣaṇayoḥ mṛgekṣaṇānām
Locativemṛgekṣaṇe mṛgekṣaṇayoḥ mṛgekṣaṇeṣu

Compound mṛgekṣaṇa -

Adverb -mṛgekṣaṇam -mṛgekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria