Declension table of ?mṛgeṣṭa

Deva

MasculineSingularDualPlural
Nominativemṛgeṣṭaḥ mṛgeṣṭau mṛgeṣṭāḥ
Vocativemṛgeṣṭa mṛgeṣṭau mṛgeṣṭāḥ
Accusativemṛgeṣṭam mṛgeṣṭau mṛgeṣṭān
Instrumentalmṛgeṣṭena mṛgeṣṭābhyām mṛgeṣṭaiḥ mṛgeṣṭebhiḥ
Dativemṛgeṣṭāya mṛgeṣṭābhyām mṛgeṣṭebhyaḥ
Ablativemṛgeṣṭāt mṛgeṣṭābhyām mṛgeṣṭebhyaḥ
Genitivemṛgeṣṭasya mṛgeṣṭayoḥ mṛgeṣṭānām
Locativemṛgeṣṭe mṛgeṣṭayoḥ mṛgeṣṭeṣu

Compound mṛgeṣṭa -

Adverb -mṛgeṣṭam -mṛgeṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria