Declension table of ?mṛgaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativemṛgaśreṣṭhaḥ mṛgaśreṣṭhau mṛgaśreṣṭhāḥ
Vocativemṛgaśreṣṭha mṛgaśreṣṭhau mṛgaśreṣṭhāḥ
Accusativemṛgaśreṣṭham mṛgaśreṣṭhau mṛgaśreṣṭhān
Instrumentalmṛgaśreṣṭhena mṛgaśreṣṭhābhyām mṛgaśreṣṭhaiḥ mṛgaśreṣṭhebhiḥ
Dativemṛgaśreṣṭhāya mṛgaśreṣṭhābhyām mṛgaśreṣṭhebhyaḥ
Ablativemṛgaśreṣṭhāt mṛgaśreṣṭhābhyām mṛgaśreṣṭhebhyaḥ
Genitivemṛgaśreṣṭhasya mṛgaśreṣṭhayoḥ mṛgaśreṣṭhānām
Locativemṛgaśreṣṭhe mṛgaśreṣṭhayoḥ mṛgaśreṣṭheṣu

Compound mṛgaśreṣṭha -

Adverb -mṛgaśreṣṭham -mṛgaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria