Declension table of ?mṛgaśira

Deva

NeuterSingularDualPlural
Nominativemṛgaśiram mṛgaśire mṛgaśirāṇi
Vocativemṛgaśira mṛgaśire mṛgaśirāṇi
Accusativemṛgaśiram mṛgaśire mṛgaśirāṇi
Instrumentalmṛgaśireṇa mṛgaśirābhyām mṛgaśiraiḥ
Dativemṛgaśirāya mṛgaśirābhyām mṛgaśirebhyaḥ
Ablativemṛgaśirāt mṛgaśirābhyām mṛgaśirebhyaḥ
Genitivemṛgaśirasya mṛgaśirayoḥ mṛgaśirāṇām
Locativemṛgaśire mṛgaśirayoḥ mṛgaśireṣu

Compound mṛgaśira -

Adverb -mṛgaśiram -mṛgaśirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria