Declension table of ?mṛgaśīrṣan

Deva

NeuterSingularDualPlural
Nominativemṛgaśīrṣa mṛgaśīrṣṇī mṛgaśīrṣaṇī mṛgaśīrṣāṇi
Vocativemṛgaśīrṣan mṛgaśīrṣa mṛgaśīrṣṇī mṛgaśīrṣaṇī mṛgaśīrṣāṇi
Accusativemṛgaśīrṣa mṛgaśīrṣṇī mṛgaśīrṣaṇī mṛgaśīrṣāṇi
Instrumentalmṛgaśīrṣṇā mṛgaśīrṣabhyām mṛgaśīrṣabhiḥ
Dativemṛgaśīrṣṇe mṛgaśīrṣabhyām mṛgaśīrṣabhyaḥ
Ablativemṛgaśīrṣṇaḥ mṛgaśīrṣabhyām mṛgaśīrṣabhyaḥ
Genitivemṛgaśīrṣṇaḥ mṛgaśīrṣṇoḥ mṛgaśīrṣṇām
Locativemṛgaśīrṣṇi mṛgaśīrṣaṇi mṛgaśīrṣṇoḥ mṛgaśīrṣasu

Compound mṛgaśīrṣa -

Adverb -mṛgaśīrṣa -mṛgaśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria