Declension table of ?mṛgaśīrṣā

Deva

FeminineSingularDualPlural
Nominativemṛgaśīrṣā mṛgaśīrṣe mṛgaśīrṣāḥ
Vocativemṛgaśīrṣe mṛgaśīrṣe mṛgaśīrṣāḥ
Accusativemṛgaśīrṣām mṛgaśīrṣe mṛgaśīrṣāḥ
Instrumentalmṛgaśīrṣayā mṛgaśīrṣābhyām mṛgaśīrṣābhiḥ
Dativemṛgaśīrṣāyai mṛgaśīrṣābhyām mṛgaśīrṣābhyaḥ
Ablativemṛgaśīrṣāyāḥ mṛgaśīrṣābhyām mṛgaśīrṣābhyaḥ
Genitivemṛgaśīrṣāyāḥ mṛgaśīrṣayoḥ mṛgaśīrṣāṇām
Locativemṛgaśīrṣāyām mṛgaśīrṣayoḥ mṛgaśīrṣāsu

Adverb -mṛgaśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria