Declension table of mṛgaśīrṣa

Deva

NeuterSingularDualPlural
Nominativemṛgaśīrṣam mṛgaśīrṣe mṛgaśīrṣāṇi
Vocativemṛgaśīrṣa mṛgaśīrṣe mṛgaśīrṣāṇi
Accusativemṛgaśīrṣam mṛgaśīrṣe mṛgaśīrṣāṇi
Instrumentalmṛgaśīrṣeṇa mṛgaśīrṣābhyām mṛgaśīrṣaiḥ
Dativemṛgaśīrṣāya mṛgaśīrṣābhyām mṛgaśīrṣebhyaḥ
Ablativemṛgaśīrṣāt mṛgaśīrṣābhyām mṛgaśīrṣebhyaḥ
Genitivemṛgaśīrṣasya mṛgaśīrṣayoḥ mṛgaśīrṣāṇām
Locativemṛgaśīrṣe mṛgaśīrṣayoḥ mṛgaśīrṣeṣu

Compound mṛgaśīrṣa -

Adverb -mṛgaśīrṣam -mṛgaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria