Declension table of mṛgaśīrṣa

Deva

MasculineSingularDualPlural
Nominativemṛgaśīrṣaḥ mṛgaśīrṣau mṛgaśīrṣāḥ
Vocativemṛgaśīrṣa mṛgaśīrṣau mṛgaśīrṣāḥ
Accusativemṛgaśīrṣam mṛgaśīrṣau mṛgaśīrṣān
Instrumentalmṛgaśīrṣeṇa mṛgaśīrṣābhyām mṛgaśīrṣaiḥ mṛgaśīrṣebhiḥ
Dativemṛgaśīrṣāya mṛgaśīrṣābhyām mṛgaśīrṣebhyaḥ
Ablativemṛgaśīrṣāt mṛgaśīrṣābhyām mṛgaśīrṣebhyaḥ
Genitivemṛgaśīrṣasya mṛgaśīrṣayoḥ mṛgaśīrṣāṇām
Locativemṛgaśīrṣe mṛgaśīrṣayoḥ mṛgaśīrṣeṣu

Compound mṛgaśīrṣa -

Adverb -mṛgaśīrṣam -mṛgaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria