Declension table of ?mṛgaśapha

Deva

MasculineSingularDualPlural
Nominativemṛgaśaphaḥ mṛgaśaphau mṛgaśaphāḥ
Vocativemṛgaśapha mṛgaśaphau mṛgaśaphāḥ
Accusativemṛgaśapham mṛgaśaphau mṛgaśaphān
Instrumentalmṛgaśaphena mṛgaśaphābhyām mṛgaśaphaiḥ mṛgaśaphebhiḥ
Dativemṛgaśaphāya mṛgaśaphābhyām mṛgaśaphebhyaḥ
Ablativemṛgaśaphāt mṛgaśaphābhyām mṛgaśaphebhyaḥ
Genitivemṛgaśaphasya mṛgaśaphayoḥ mṛgaśaphānām
Locativemṛgaśaphe mṛgaśaphayoḥ mṛgaśapheṣu

Compound mṛgaśapha -

Adverb -mṛgaśapham -mṛgaśaphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria