Declension table of ?mṛgaśāvaka

Deva

MasculineSingularDualPlural
Nominativemṛgaśāvakaḥ mṛgaśāvakau mṛgaśāvakāḥ
Vocativemṛgaśāvaka mṛgaśāvakau mṛgaśāvakāḥ
Accusativemṛgaśāvakam mṛgaśāvakau mṛgaśāvakān
Instrumentalmṛgaśāvakena mṛgaśāvakābhyām mṛgaśāvakaiḥ mṛgaśāvakebhiḥ
Dativemṛgaśāvakāya mṛgaśāvakābhyām mṛgaśāvakebhyaḥ
Ablativemṛgaśāvakāt mṛgaśāvakābhyām mṛgaśāvakebhyaḥ
Genitivemṛgaśāvakasya mṛgaśāvakayoḥ mṛgaśāvakānām
Locativemṛgaśāvake mṛgaśāvakayoḥ mṛgaśāvakeṣu

Compound mṛgaśāvaka -

Adverb -mṛgaśāvakam -mṛgaśāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria