Declension table of mṛgaśāvākṣī

Deva

FeminineSingularDualPlural
Nominativemṛgaśāvākṣī mṛgaśāvākṣyau mṛgaśāvākṣyaḥ
Vocativemṛgaśāvākṣi mṛgaśāvākṣyau mṛgaśāvākṣyaḥ
Accusativemṛgaśāvākṣīm mṛgaśāvākṣyau mṛgaśāvākṣīḥ
Instrumentalmṛgaśāvākṣyā mṛgaśāvākṣībhyām mṛgaśāvākṣībhiḥ
Dativemṛgaśāvākṣyai mṛgaśāvākṣībhyām mṛgaśāvākṣībhyaḥ
Ablativemṛgaśāvākṣyāḥ mṛgaśāvākṣībhyām mṛgaśāvākṣībhyaḥ
Genitivemṛgaśāvākṣyāḥ mṛgaśāvākṣyoḥ mṛgaśāvākṣīṇām
Locativemṛgaśāvākṣyām mṛgaśāvākṣyoḥ mṛgaśāvākṣīṣu

Compound mṛgaśāvākṣi - mṛgaśāvākṣī -

Adverb -mṛgaśāvākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria