Declension table of ?mṛgayūthapa

Deva

MasculineSingularDualPlural
Nominativemṛgayūthapaḥ mṛgayūthapau mṛgayūthapāḥ
Vocativemṛgayūthapa mṛgayūthapau mṛgayūthapāḥ
Accusativemṛgayūthapam mṛgayūthapau mṛgayūthapān
Instrumentalmṛgayūthapena mṛgayūthapābhyām mṛgayūthapaiḥ mṛgayūthapebhiḥ
Dativemṛgayūthapāya mṛgayūthapābhyām mṛgayūthapebhyaḥ
Ablativemṛgayūthapāt mṛgayūthapābhyām mṛgayūthapebhyaḥ
Genitivemṛgayūthapasya mṛgayūthapayoḥ mṛgayūthapānām
Locativemṛgayūthape mṛgayūthapayoḥ mṛgayūthapeṣu

Compound mṛgayūthapa -

Adverb -mṛgayūthapam -mṛgayūthapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria