Declension table of ?mṛgayūtha

Deva

NeuterSingularDualPlural
Nominativemṛgayūtham mṛgayūthe mṛgayūthāni
Vocativemṛgayūtha mṛgayūthe mṛgayūthāni
Accusativemṛgayūtham mṛgayūthe mṛgayūthāni
Instrumentalmṛgayūthena mṛgayūthābhyām mṛgayūthaiḥ
Dativemṛgayūthāya mṛgayūthābhyām mṛgayūthebhyaḥ
Ablativemṛgayūthāt mṛgayūthābhyām mṛgayūthebhyaḥ
Genitivemṛgayūthasya mṛgayūthayoḥ mṛgayūthānām
Locativemṛgayūthe mṛgayūthayoḥ mṛgayūtheṣu

Compound mṛgayūtha -

Adverb -mṛgayūtham -mṛgayūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria