Declension table of mṛgayu

Deva

MasculineSingularDualPlural
Nominativemṛgayuḥ mṛgayū mṛgayavaḥ
Vocativemṛgayo mṛgayū mṛgayavaḥ
Accusativemṛgayum mṛgayū mṛgayūn
Instrumentalmṛgayuṇā mṛgayubhyām mṛgayubhiḥ
Dativemṛgayave mṛgayubhyām mṛgayubhyaḥ
Ablativemṛgayoḥ mṛgayubhyām mṛgayubhyaḥ
Genitivemṛgayoḥ mṛgayvoḥ mṛgayūṇām
Locativemṛgayau mṛgayvoḥ mṛgayuṣu

Compound mṛgayu -

Adverb -mṛgayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria