Declension table of ?mṛgayāśīlā

Deva

FeminineSingularDualPlural
Nominativemṛgayāśīlā mṛgayāśīle mṛgayāśīlāḥ
Vocativemṛgayāśīle mṛgayāśīle mṛgayāśīlāḥ
Accusativemṛgayāśīlām mṛgayāśīle mṛgayāśīlāḥ
Instrumentalmṛgayāśīlayā mṛgayāśīlābhyām mṛgayāśīlābhiḥ
Dativemṛgayāśīlāyai mṛgayāśīlābhyām mṛgayāśīlābhyaḥ
Ablativemṛgayāśīlāyāḥ mṛgayāśīlābhyām mṛgayāśīlābhyaḥ
Genitivemṛgayāśīlāyāḥ mṛgayāśīlayoḥ mṛgayāśīlānām
Locativemṛgayāśīlāyām mṛgayāśīlayoḥ mṛgayāśīlāsu

Adverb -mṛgayāśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria