Declension table of ?mṛgayāśīla

Deva

NeuterSingularDualPlural
Nominativemṛgayāśīlam mṛgayāśīle mṛgayāśīlāni
Vocativemṛgayāśīla mṛgayāśīle mṛgayāśīlāni
Accusativemṛgayāśīlam mṛgayāśīle mṛgayāśīlāni
Instrumentalmṛgayāśīlena mṛgayāśīlābhyām mṛgayāśīlaiḥ
Dativemṛgayāśīlāya mṛgayāśīlābhyām mṛgayāśīlebhyaḥ
Ablativemṛgayāśīlāt mṛgayāśīlābhyām mṛgayāśīlebhyaḥ
Genitivemṛgayāśīlasya mṛgayāśīlayoḥ mṛgayāśīlānām
Locativemṛgayāśīle mṛgayāśīlayoḥ mṛgayāśīleṣu

Compound mṛgayāśīla -

Adverb -mṛgayāśīlam -mṛgayāśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria