Declension table of mṛgayāvihārin

Deva

MasculineSingularDualPlural
Nominativemṛgayāvihārī mṛgayāvihāriṇau mṛgayāvihāriṇaḥ
Vocativemṛgayāvihārin mṛgayāvihāriṇau mṛgayāvihāriṇaḥ
Accusativemṛgayāvihāriṇam mṛgayāvihāriṇau mṛgayāvihāriṇaḥ
Instrumentalmṛgayāvihāriṇā mṛgayāvihāribhyām mṛgayāvihāribhiḥ
Dativemṛgayāvihāriṇe mṛgayāvihāribhyām mṛgayāvihāribhyaḥ
Ablativemṛgayāvihāriṇaḥ mṛgayāvihāribhyām mṛgayāvihāribhyaḥ
Genitivemṛgayāvihāriṇaḥ mṛgayāvihāriṇoḥ mṛgayāvihāriṇām
Locativemṛgayāvihāriṇi mṛgayāvihāriṇoḥ mṛgayāvihāriṣu

Compound mṛgayāvihāri -

Adverb -mṛgayāvihāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria