Declension table of ?mṛgayāvihāra

Deva

NeuterSingularDualPlural
Nominativemṛgayāvihāram mṛgayāvihāre mṛgayāvihārāṇi
Vocativemṛgayāvihāra mṛgayāvihāre mṛgayāvihārāṇi
Accusativemṛgayāvihāram mṛgayāvihāre mṛgayāvihārāṇi
Instrumentalmṛgayāvihāreṇa mṛgayāvihārābhyām mṛgayāvihāraiḥ
Dativemṛgayāvihārāya mṛgayāvihārābhyām mṛgayāvihārebhyaḥ
Ablativemṛgayāvihārāt mṛgayāvihārābhyām mṛgayāvihārebhyaḥ
Genitivemṛgayāvihārasya mṛgayāvihārayoḥ mṛgayāvihārāṇām
Locativemṛgayāvihāre mṛgayāvihārayoḥ mṛgayāvihāreṣu

Compound mṛgayāvihāra -

Adverb -mṛgayāvihāram -mṛgayāvihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria