Declension table of ?mṛgayāvihāra

Deva

MasculineSingularDualPlural
Nominativemṛgayāvihāraḥ mṛgayāvihārau mṛgayāvihārāḥ
Vocativemṛgayāvihāra mṛgayāvihārau mṛgayāvihārāḥ
Accusativemṛgayāvihāram mṛgayāvihārau mṛgayāvihārān
Instrumentalmṛgayāvihāreṇa mṛgayāvihārābhyām mṛgayāvihāraiḥ mṛgayāvihārebhiḥ
Dativemṛgayāvihārāya mṛgayāvihārābhyām mṛgayāvihārebhyaḥ
Ablativemṛgayāvihārāt mṛgayāvihārābhyām mṛgayāvihārebhyaḥ
Genitivemṛgayāvihārasya mṛgayāvihārayoḥ mṛgayāvihārāṇām
Locativemṛgayāvihāre mṛgayāvihārayoḥ mṛgayāvihāreṣu

Compound mṛgayāvihāra -

Adverb -mṛgayāvihāram -mṛgayāvihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria