Declension table of ?mṛgayāvana

Deva

NeuterSingularDualPlural
Nominativemṛgayāvanam mṛgayāvane mṛgayāvanāni
Vocativemṛgayāvana mṛgayāvane mṛgayāvanāni
Accusativemṛgayāvanam mṛgayāvane mṛgayāvanāni
Instrumentalmṛgayāvanena mṛgayāvanābhyām mṛgayāvanaiḥ
Dativemṛgayāvanāya mṛgayāvanābhyām mṛgayāvanebhyaḥ
Ablativemṛgayāvanāt mṛgayāvanābhyām mṛgayāvanebhyaḥ
Genitivemṛgayāvanasya mṛgayāvanayoḥ mṛgayāvanānām
Locativemṛgayāvane mṛgayāvanayoḥ mṛgayāvaneṣu

Compound mṛgayāvana -

Adverb -mṛgayāvanam -mṛgayāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria