Declension table of ?mṛgayārasa

Deva

MasculineSingularDualPlural
Nominativemṛgayārasaḥ mṛgayārasau mṛgayārasāḥ
Vocativemṛgayārasa mṛgayārasau mṛgayārasāḥ
Accusativemṛgayārasam mṛgayārasau mṛgayārasān
Instrumentalmṛgayārasena mṛgayārasābhyām mṛgayārasaiḥ mṛgayārasebhiḥ
Dativemṛgayārasāya mṛgayārasābhyām mṛgayārasebhyaḥ
Ablativemṛgayārasāt mṛgayārasābhyām mṛgayārasebhyaḥ
Genitivemṛgayārasasya mṛgayārasayoḥ mṛgayārasānām
Locativemṛgayārase mṛgayārasayoḥ mṛgayāraseṣu

Compound mṛgayārasa -

Adverb -mṛgayārasam -mṛgayārasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria