Declension table of ?mṛgayāraṇya

Deva

NeuterSingularDualPlural
Nominativemṛgayāraṇyam mṛgayāraṇye mṛgayāraṇyāni
Vocativemṛgayāraṇya mṛgayāraṇye mṛgayāraṇyāni
Accusativemṛgayāraṇyam mṛgayāraṇye mṛgayāraṇyāni
Instrumentalmṛgayāraṇyena mṛgayāraṇyābhyām mṛgayāraṇyaiḥ
Dativemṛgayāraṇyāya mṛgayāraṇyābhyām mṛgayāraṇyebhyaḥ
Ablativemṛgayāraṇyāt mṛgayāraṇyābhyām mṛgayāraṇyebhyaḥ
Genitivemṛgayāraṇyasya mṛgayāraṇyayoḥ mṛgayāraṇyānām
Locativemṛgayāraṇye mṛgayāraṇyayoḥ mṛgayāraṇyeṣu

Compound mṛgayāraṇya -

Adverb -mṛgayāraṇyam -mṛgayāraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria