Declension table of ?mṛgayākrīḍana

Deva

NeuterSingularDualPlural
Nominativemṛgayākrīḍanam mṛgayākrīḍane mṛgayākrīḍanāni
Vocativemṛgayākrīḍana mṛgayākrīḍane mṛgayākrīḍanāni
Accusativemṛgayākrīḍanam mṛgayākrīḍane mṛgayākrīḍanāni
Instrumentalmṛgayākrīḍanena mṛgayākrīḍanābhyām mṛgayākrīḍanaiḥ
Dativemṛgayākrīḍanāya mṛgayākrīḍanābhyām mṛgayākrīḍanebhyaḥ
Ablativemṛgayākrīḍanāt mṛgayākrīḍanābhyām mṛgayākrīḍanebhyaḥ
Genitivemṛgayākrīḍanasya mṛgayākrīḍanayoḥ mṛgayākrīḍanānām
Locativemṛgayākrīḍane mṛgayākrīḍanayoḥ mṛgayākrīḍaneṣu

Compound mṛgayākrīḍana -

Adverb -mṛgayākrīḍanam -mṛgayākrīḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria