Declension table of ?mṛgayākrīḍā

Deva

FeminineSingularDualPlural
Nominativemṛgayākrīḍā mṛgayākrīḍe mṛgayākrīḍāḥ
Vocativemṛgayākrīḍe mṛgayākrīḍe mṛgayākrīḍāḥ
Accusativemṛgayākrīḍām mṛgayākrīḍe mṛgayākrīḍāḥ
Instrumentalmṛgayākrīḍayā mṛgayākrīḍābhyām mṛgayākrīḍābhiḥ
Dativemṛgayākrīḍāyai mṛgayākrīḍābhyām mṛgayākrīḍābhyaḥ
Ablativemṛgayākrīḍāyāḥ mṛgayākrīḍābhyām mṛgayākrīḍābhyaḥ
Genitivemṛgayākrīḍāyāḥ mṛgayākrīḍayoḥ mṛgayākrīḍānām
Locativemṛgayākrīḍāyām mṛgayākrīḍayoḥ mṛgayākrīḍāsu

Adverb -mṛgayākrīḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria