Declension table of ?mṛgayādharma

Deva

MasculineSingularDualPlural
Nominativemṛgayādharmaḥ mṛgayādharmau mṛgayādharmāḥ
Vocativemṛgayādharma mṛgayādharmau mṛgayādharmāḥ
Accusativemṛgayādharmam mṛgayādharmau mṛgayādharmān
Instrumentalmṛgayādharmeṇa mṛgayādharmābhyām mṛgayādharmaiḥ mṛgayādharmebhiḥ
Dativemṛgayādharmāya mṛgayādharmābhyām mṛgayādharmebhyaḥ
Ablativemṛgayādharmāt mṛgayādharmābhyām mṛgayādharmebhyaḥ
Genitivemṛgayādharmasya mṛgayādharmayoḥ mṛgayādharmāṇām
Locativemṛgayādharme mṛgayādharmayoḥ mṛgayādharmeṣu

Compound mṛgayādharma -

Adverb -mṛgayādharmam -mṛgayādharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria