Declension table of ?mṛgaya

Deva

MasculineSingularDualPlural
Nominativemṛgayaḥ mṛgayau mṛgayāḥ
Vocativemṛgaya mṛgayau mṛgayāḥ
Accusativemṛgayam mṛgayau mṛgayān
Instrumentalmṛgayeṇa mṛgayābhyām mṛgayaiḥ mṛgayebhiḥ
Dativemṛgayāya mṛgayābhyām mṛgayebhyaḥ
Ablativemṛgayāt mṛgayābhyām mṛgayebhyaḥ
Genitivemṛgayasya mṛgayayoḥ mṛgayāṇām
Locativemṛgaye mṛgayayoḥ mṛgayeṣu

Compound mṛgaya -

Adverb -mṛgayam -mṛgayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria