Declension table of ?mṛgavyālaniṣevitā

Deva

FeminineSingularDualPlural
Nominativemṛgavyālaniṣevitā mṛgavyālaniṣevite mṛgavyālaniṣevitāḥ
Vocativemṛgavyālaniṣevite mṛgavyālaniṣevite mṛgavyālaniṣevitāḥ
Accusativemṛgavyālaniṣevitām mṛgavyālaniṣevite mṛgavyālaniṣevitāḥ
Instrumentalmṛgavyālaniṣevitayā mṛgavyālaniṣevitābhyām mṛgavyālaniṣevitābhiḥ
Dativemṛgavyālaniṣevitāyai mṛgavyālaniṣevitābhyām mṛgavyālaniṣevitābhyaḥ
Ablativemṛgavyālaniṣevitāyāḥ mṛgavyālaniṣevitābhyām mṛgavyālaniṣevitābhyaḥ
Genitivemṛgavyālaniṣevitāyāḥ mṛgavyālaniṣevitayoḥ mṛgavyālaniṣevitānām
Locativemṛgavyālaniṣevitāyām mṛgavyālaniṣevitayoḥ mṛgavyālaniṣevitāsu

Adverb -mṛgavyālaniṣevitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria