Declension table of ?mṛgavyālaniṣevita

Deva

NeuterSingularDualPlural
Nominativemṛgavyālaniṣevitam mṛgavyālaniṣevite mṛgavyālaniṣevitāni
Vocativemṛgavyālaniṣevita mṛgavyālaniṣevite mṛgavyālaniṣevitāni
Accusativemṛgavyālaniṣevitam mṛgavyālaniṣevite mṛgavyālaniṣevitāni
Instrumentalmṛgavyālaniṣevitena mṛgavyālaniṣevitābhyām mṛgavyālaniṣevitaiḥ
Dativemṛgavyālaniṣevitāya mṛgavyālaniṣevitābhyām mṛgavyālaniṣevitebhyaḥ
Ablativemṛgavyālaniṣevitāt mṛgavyālaniṣevitābhyām mṛgavyālaniṣevitebhyaḥ
Genitivemṛgavyālaniṣevitasya mṛgavyālaniṣevitayoḥ mṛgavyālaniṣevitānām
Locativemṛgavyālaniṣevite mṛgavyālaniṣevitayoḥ mṛgavyālaniṣeviteṣu

Compound mṛgavyālaniṣevita -

Adverb -mṛgavyālaniṣevitam -mṛgavyālaniṣevitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria