Declension table of ?mṛgavyālaniṣevita

Deva

MasculineSingularDualPlural
Nominativemṛgavyālaniṣevitaḥ mṛgavyālaniṣevitau mṛgavyālaniṣevitāḥ
Vocativemṛgavyālaniṣevita mṛgavyālaniṣevitau mṛgavyālaniṣevitāḥ
Accusativemṛgavyālaniṣevitam mṛgavyālaniṣevitau mṛgavyālaniṣevitān
Instrumentalmṛgavyālaniṣevitena mṛgavyālaniṣevitābhyām mṛgavyālaniṣevitaiḥ mṛgavyālaniṣevitebhiḥ
Dativemṛgavyālaniṣevitāya mṛgavyālaniṣevitābhyām mṛgavyālaniṣevitebhyaḥ
Ablativemṛgavyālaniṣevitāt mṛgavyālaniṣevitābhyām mṛgavyālaniṣevitebhyaḥ
Genitivemṛgavyālaniṣevitasya mṛgavyālaniṣevitayoḥ mṛgavyālaniṣevitānām
Locativemṛgavyālaniṣevite mṛgavyālaniṣevitayoḥ mṛgavyālaniṣeviteṣu

Compound mṛgavyālaniṣevita -

Adverb -mṛgavyālaniṣevitam -mṛgavyālaniṣevitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria