Declension table of ?mṛgavyādhīya

Deva

NeuterSingularDualPlural
Nominativemṛgavyādhīyam mṛgavyādhīye mṛgavyādhīyāni
Vocativemṛgavyādhīya mṛgavyādhīye mṛgavyādhīyāni
Accusativemṛgavyādhīyam mṛgavyādhīye mṛgavyādhīyāni
Instrumentalmṛgavyādhīyena mṛgavyādhīyābhyām mṛgavyādhīyaiḥ
Dativemṛgavyādhīyāya mṛgavyādhīyābhyām mṛgavyādhīyebhyaḥ
Ablativemṛgavyādhīyāt mṛgavyādhīyābhyām mṛgavyādhīyebhyaḥ
Genitivemṛgavyādhīyasya mṛgavyādhīyayoḥ mṛgavyādhīyānām
Locativemṛgavyādhīye mṛgavyādhīyayoḥ mṛgavyādhīyeṣu

Compound mṛgavyādhīya -

Adverb -mṛgavyādhīyam -mṛgavyādhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria