Declension table of ?mṛgavya

Deva

NeuterSingularDualPlural
Nominativemṛgavyam mṛgavye mṛgavyāṇi
Vocativemṛgavya mṛgavye mṛgavyāṇi
Accusativemṛgavyam mṛgavye mṛgavyāṇi
Instrumentalmṛgavyeṇa mṛgavyābhyām mṛgavyaiḥ
Dativemṛgavyāya mṛgavyābhyām mṛgavyebhyaḥ
Ablativemṛgavyāt mṛgavyābhyām mṛgavyebhyaḥ
Genitivemṛgavyasya mṛgavyayoḥ mṛgavyāṇām
Locativemṛgavye mṛgavyayoḥ mṛgavyeṣu

Compound mṛgavya -

Adverb -mṛgavyam -mṛgavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria