Declension table of ?mṛgavīthikā

Deva

FeminineSingularDualPlural
Nominativemṛgavīthikā mṛgavīthike mṛgavīthikāḥ
Vocativemṛgavīthike mṛgavīthike mṛgavīthikāḥ
Accusativemṛgavīthikām mṛgavīthike mṛgavīthikāḥ
Instrumentalmṛgavīthikayā mṛgavīthikābhyām mṛgavīthikābhiḥ
Dativemṛgavīthikāyai mṛgavīthikābhyām mṛgavīthikābhyaḥ
Ablativemṛgavīthikāyāḥ mṛgavīthikābhyām mṛgavīthikābhyaḥ
Genitivemṛgavīthikāyāḥ mṛgavīthikayoḥ mṛgavīthikānām
Locativemṛgavīthikāyām mṛgavīthikayoḥ mṛgavīthikāsu

Adverb -mṛgavīthikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria