Declension table of ?mṛgavallabha

Deva

MasculineSingularDualPlural
Nominativemṛgavallabhaḥ mṛgavallabhau mṛgavallabhāḥ
Vocativemṛgavallabha mṛgavallabhau mṛgavallabhāḥ
Accusativemṛgavallabham mṛgavallabhau mṛgavallabhān
Instrumentalmṛgavallabhena mṛgavallabhābhyām mṛgavallabhaiḥ mṛgavallabhebhiḥ
Dativemṛgavallabhāya mṛgavallabhābhyām mṛgavallabhebhyaḥ
Ablativemṛgavallabhāt mṛgavallabhābhyām mṛgavallabhebhyaḥ
Genitivemṛgavallabhasya mṛgavallabhayoḥ mṛgavallabhānām
Locativemṛgavallabhe mṛgavallabhayoḥ mṛgavallabheṣu

Compound mṛgavallabha -

Adverb -mṛgavallabham -mṛgavallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria