Declension table of ?mṛgavadhū

Deva

FeminineSingularDualPlural
Nominativemṛgavadhūḥ mṛgavadhvau mṛgavadhvaḥ
Vocativemṛgavadhu mṛgavadhvau mṛgavadhvaḥ
Accusativemṛgavadhūm mṛgavadhvau mṛgavadhūḥ
Instrumentalmṛgavadhvā mṛgavadhūbhyām mṛgavadhūbhiḥ
Dativemṛgavadhvai mṛgavadhūbhyām mṛgavadhūbhyaḥ
Ablativemṛgavadhvāḥ mṛgavadhūbhyām mṛgavadhūbhyaḥ
Genitivemṛgavadhvāḥ mṛgavadhvoḥ mṛgavadhūnām
Locativemṛgavadhvām mṛgavadhvoḥ mṛgavadhūṣu

Compound mṛgavadhu - mṛgavadhū -

Adverb -mṛgavadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria