Declension table of ?mṛgavāhana

Deva

MasculineSingularDualPlural
Nominativemṛgavāhanaḥ mṛgavāhanau mṛgavāhanāḥ
Vocativemṛgavāhana mṛgavāhanau mṛgavāhanāḥ
Accusativemṛgavāhanam mṛgavāhanau mṛgavāhanān
Instrumentalmṛgavāhanena mṛgavāhanābhyām mṛgavāhanaiḥ mṛgavāhanebhiḥ
Dativemṛgavāhanāya mṛgavāhanābhyām mṛgavāhanebhyaḥ
Ablativemṛgavāhanāt mṛgavāhanābhyām mṛgavāhanebhyaḥ
Genitivemṛgavāhanasya mṛgavāhanayoḥ mṛgavāhanānām
Locativemṛgavāhane mṛgavāhanayoḥ mṛgavāhaneṣu

Compound mṛgavāhana -

Adverb -mṛgavāhanam -mṛgavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria