Declension table of mṛgatva

Deva

NeuterSingularDualPlural
Nominativemṛgatvam mṛgatve mṛgatvāni
Vocativemṛgatva mṛgatve mṛgatvāni
Accusativemṛgatvam mṛgatve mṛgatvāni
Instrumentalmṛgatvena mṛgatvābhyām mṛgatvaiḥ
Dativemṛgatvāya mṛgatvābhyām mṛgatvebhyaḥ
Ablativemṛgatvāt mṛgatvābhyām mṛgatvebhyaḥ
Genitivemṛgatvasya mṛgatvayoḥ mṛgatvānām
Locativemṛgatve mṛgatvayoḥ mṛgatveṣu

Compound mṛgatva -

Adverb -mṛgatvam -mṛgatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria